कृदन्तरूपाणि - अपि + टीक् + णिच्+सन् - टीकृँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिटिटीकयिषणम्
अनीयर्
अपिटिटीकयिषणीयः - अपिटिटीकयिषणीया
ण्वुल्
अपिटिटीकयिषकः - अपिटिटीकयिषिका
तुमुँन्
अपिटिटीकयिषितुम्
तव्य
अपिटिटीकयिषितव्यः - अपिटिटीकयिषितव्या
तृच्
अपिटिटीकयिषिता - अपिटिटीकयिषित्री
ल्यप्
अपिटिटीकयिष्य
क्तवतुँ
अपिटिटीकयिषितवान् - अपिटिटीकयिषितवती
क्त
अपिटिटीकयिषितः - अपिटिटीकयिषिता
शतृँ
अपिटिटीकयिषन् - अपिटिटीकयिषन्ती
शानच्
अपिटिटीकयिषमाणः - अपिटिटीकयिषमाणा
यत्
अपिटिटीकयिष्यः - अपिटिटीकयिष्या
अच्
अपिटिटीकयिषः - अपिटिटीकयिषा
घञ्
अपिटिटीकयिषः
अपिटिटीकयिषा


सनादि प्रत्ययाः

उपसर्गाः