कृदन्तरूपाणि - अनु + रिच् + णिच् - रिचिँर् विरेचने - रुधादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुरेचनम्
अनीयर्
अनुरेचनीयः - अनुरेचनीया
ण्वुल्
अनुरेचकः - अनुरेचिका
तुमुँन्
अनुरेचयितुम्
तव्य
अनुरेचयितव्यः - अनुरेचयितव्या
तृच्
अनुरेचयिता - अनुरेचयित्री
ल्यप्
अनुरेच्य
क्तवतुँ
अनुरेचितवान् - अनुरेचितवती
क्त
अनुरेचितः - अनुरेचिता
शतृँ
अनुरेचयन् - अनुरेचयन्ती
शानच्
अनुरेचयमानः - अनुरेचयमाना
यत्
अनुरेच्यः - अनुरेच्या
अच्
अनुरेचः - अनुरेचा
युच्
अनुरेचना


सनादि प्रत्ययाः

उपसर्गाः



अन्याः