कृदन्तरूपाणि - रिच् + णिच् - रिचिँर् विरेचने - रुधादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
रेचनम्
अनीयर्
रेचनीयः - रेचनीया
ण्वुल्
रेचकः - रेचिका
तुमुँन्
रेचयितुम्
तव्य
रेचयितव्यः - रेचयितव्या
तृच्
रेचयिता - रेचयित्री
क्त्वा
रेचयित्वा
क्तवतुँ
रेचितवान् - रेचितवती
क्त
रेचितः - रेचिता
शतृँ
रेचयन् - रेचयन्ती
शानच्
रेचयमानः - रेचयमाना
यत्
रेच्यः - रेच्या
अच्
रेचः - रेचा
युच्
रेचना


सनादि प्रत्ययाः

उपसर्गाः



अन्याः