कृदन्तरूपाणि - अति + अति + रिच् + णिच् - रिचिँर् विरेचने - रुधादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अत्यतिरेचनम्
अनीयर्
अत्यतिरेचनीयः - अत्यतिरेचनीया
ण्वुल्
अत्यतिरेचकः - अत्यतिरेचिका
तुमुँन्
अत्यतिरेचयितुम्
तव्य
अत्यतिरेचयितव्यः - अत्यतिरेचयितव्या
तृच्
अत्यतिरेचयिता - अत्यतिरेचयित्री
ल्यप्
अत्यतिरेच्य
क्तवतुँ
अत्यतिरेचितवान् - अत्यतिरेचितवती
क्त
अत्यतिरेचितः - अत्यतिरेचिता
शतृँ
अत्यतिरेचयन् - अत्यतिरेचयन्ती
शानच्
अत्यतिरेचयमानः - अत्यतिरेचयमाना
यत्
अत्यतिरेच्यः - अत्यतिरेच्या
अच्
अत्यतिरेचः - अत्यतिरेचा
युच्
अत्यतिरेचना


सनादि प्रत्ययाः

उपसर्गाः



अन्याः