कृदन्तरूपाणि - अति + अति + रिच् + यङ्लुक् - रिचिँर् विरेचने - रुधादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अत्यतिरेरेचनम्
अनीयर्
अत्यतिरेरेचनीयः - अत्यतिरेरेचनीया
ण्वुल्
अत्यतिरेरेचकः - अत्यतिरेरेचिका
तुमुँन्
अत्यतिरेरेचितुम्
तव्य
अत्यतिरेरेचितव्यः - अत्यतिरेरेचितव्या
तृच्
अत्यतिरेरेचिता - अत्यतिरेरेचित्री
ल्यप्
अत्यतिरेरिच्य
क्तवतुँ
अत्यतिरेरिचितवान् - अत्यतिरेरिचितवती
क्त
अत्यतिरेरिचितः - अत्यतिरेरिचिता
शतृँ
अत्यतिरेरिचन् - अत्यतिरेरिचती
ण्यत्
अत्यतिरेरेच्यः - अत्यतिरेरेच्या
घञ्
अत्यतिरेरेचः
अत्यतिरेरिचः - अत्यतिरेरिचा
अत्यतिरेरेचा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः