सु + त्रङ्क् धातुरूपाणि - त्रकिँ गत्यर्थः - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सुत्रङ्किषीष्ट
सुत्रङ्किषीयास्ताम्
सुत्रङ्किषीरन्
मध्यम
सुत्रङ्किषीष्ठाः
सुत्रङ्किषीयास्थाम्
सुत्रङ्किषीध्वम्
उत्तम
सुत्रङ्किषीय
सुत्रङ्किषीवहि
सुत्रङ्किषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सुत्रङ्किषीष्ट
सुत्रङ्किषीयास्ताम्
सुत्रङ्किषीरन्
मध्यम
सुत्रङ्किषीष्ठाः
सुत्रङ्किषीयास्थाम्
सुत्रङ्किषीध्वम्
उत्तम
सुत्रङ्किषीय
सुत्रङ्किषीवहि
सुत्रङ्किषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः