अधि + त्रङ्क् धातुरूपाणि - त्रकिँ गत्यर्थः - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अधित्रङ्किषीष्ट
अधित्रङ्किषीयास्ताम्
अधित्रङ्किषीरन्
मध्यम
अधित्रङ्किषीष्ठाः
अधित्रङ्किषीयास्थाम्
अधित्रङ्किषीध्वम्
उत्तम
अधित्रङ्किषीय
अधित्रङ्किषीवहि
अधित्रङ्किषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अधित्रङ्किषीष्ट
अधित्रङ्किषीयास्ताम्
अधित्रङ्किषीरन्
मध्यम
अधित्रङ्किषीष्ठाः
अधित्रङ्किषीयास्थाम्
अधित्रङ्किषीध्वम्
उत्तम
अधित्रङ्किषीय
अधित्रङ्किषीवहि
अधित्रङ्किषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः