अति + त्रङ्क् धातुरूपाणि - त्रकिँ गत्यर्थः - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अतित्रङ्किषीष्ट
अतित्रङ्किषीयास्ताम्
अतित्रङ्किषीरन्
मध्यम
अतित्रङ्किषीष्ठाः
अतित्रङ्किषीयास्थाम्
अतित्रङ्किषीध्वम्
उत्तम
अतित्रङ्किषीय
अतित्रङ्किषीवहि
अतित्रङ्किषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अतित्रङ्किषीष्ट
अतित्रङ्किषीयास्ताम्
अतित्रङ्किषीरन्
मध्यम
अतित्रङ्किषीष्ठाः
अतित्रङ्किषीयास्थाम्
अतित्रङ्किषीध्वम्
उत्तम
अतित्रङ्किषीय
अतित्रङ्किषीवहि
अतित्रङ्किषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः