प्र + त्रङ्क् धातुरूपाणि - त्रकिँ गत्यर्थः - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रत्रङ्किषीष्ट
प्रत्रङ्किषीयास्ताम्
प्रत्रङ्किषीरन्
मध्यम
प्रत्रङ्किषीष्ठाः
प्रत्रङ्किषीयास्थाम्
प्रत्रङ्किषीध्वम्
उत्तम
प्रत्रङ्किषीय
प्रत्रङ्किषीवहि
प्रत्रङ्किषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रत्रङ्किषीष्ट
प्रत्रङ्किषीयास्ताम्
प्रत्रङ्किषीरन्
मध्यम
प्रत्रङ्किषीष्ठाः
प्रत्रङ्किषीयास्थाम्
प्रत्रङ्किषीध्वम्
उत्तम
प्रत्रङ्किषीय
प्रत्रङ्किषीवहि
प्रत्रङ्किषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः