सम् + मस्क् धातुरूपाणि - मस्कँ गत्यर्थः - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सम्मस्कते / संमस्कते
सम्मस्केते / संमस्केते
सम्मस्कन्ते / संमस्कन्ते
मध्यम
सम्मस्कसे / संमस्कसे
सम्मस्केथे / संमस्केथे
सम्मस्कध्वे / संमस्कध्वे
उत्तम
सम्मस्के / संमस्के
सम्मस्कावहे / संमस्कावहे
सम्मस्कामहे / संमस्कामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सम्मस्क्यते / संमस्क्यते
सम्मस्क्येते / संमस्क्येते
सम्मस्क्यन्ते / संमस्क्यन्ते
मध्यम
सम्मस्क्यसे / संमस्क्यसे
सम्मस्क्येथे / संमस्क्येथे
सम्मस्क्यध्वे / संमस्क्यध्वे
उत्तम
सम्मस्क्ये / संमस्क्ये
सम्मस्क्यावहे / संमस्क्यावहे
सम्मस्क्यामहे / संमस्क्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः