आङ् + मस्क् धातुरूपाणि - मस्कँ गत्यर्थः - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आमस्कते
आमस्केते
आमस्कन्ते
मध्यम
आमस्कसे
आमस्केथे
आमस्कध्वे
उत्तम
आमस्के
आमस्कावहे
आमस्कामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आमस्क्यते
आमस्क्येते
आमस्क्यन्ते
मध्यम
आमस्क्यसे
आमस्क्येथे
आमस्क्यध्वे
उत्तम
आमस्क्ये
आमस्क्यावहे
आमस्क्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः