उप + मस्क् धातुरूपाणि - मस्कँ गत्यर्थः - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपमस्कते
उपमस्केते
उपमस्कन्ते
मध्यम
उपमस्कसे
उपमस्केथे
उपमस्कध्वे
उत्तम
उपमस्के
उपमस्कावहे
उपमस्कामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपमस्क्यते
उपमस्क्येते
उपमस्क्यन्ते
मध्यम
उपमस्क्यसे
उपमस्क्येथे
उपमस्क्यध्वे
उत्तम
उपमस्क्ये
उपमस्क्यावहे
उपमस्क्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः