उत् + मस्क् धातुरूपाणि - मस्कँ गत्यर्थः - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उन्मस्कते / उद्मस्कते
उन्मस्केते / उद्मस्केते
उन्मस्कन्ते / उद्मस्कन्ते
मध्यम
उन्मस्कसे / उद्मस्कसे
उन्मस्केथे / उद्मस्केथे
उन्मस्कध्वे / उद्मस्कध्वे
उत्तम
उन्मस्के / उद्मस्के
उन्मस्कावहे / उद्मस्कावहे
उन्मस्कामहे / उद्मस्कामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उन्मस्क्यते / उद्मस्क्यते
उन्मस्क्येते / उद्मस्क्येते
उन्मस्क्यन्ते / उद्मस्क्यन्ते
मध्यम
उन्मस्क्यसे / उद्मस्क्यसे
उन्मस्क्येथे / उद्मस्क्येथे
उन्मस्क्यध्वे / उद्मस्क्यध्वे
उत्तम
उन्मस्क्ये / उद्मस्क्ये
उन्मस्क्यावहे / उद्मस्क्यावहे
उन्मस्क्यामहे / उद्मस्क्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः