सम् + पर्द् धातुरूपाणि - पर्दँ कुत्सिते शब्दे - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सम्पर्दिष्यते / संपर्दिष्यते
सम्पर्दिष्येते / संपर्दिष्येते
सम्पर्दिष्यन्ते / संपर्दिष्यन्ते
मध्यम
सम्पर्दिष्यसे / संपर्दिष्यसे
सम्पर्दिष्येथे / संपर्दिष्येथे
सम्पर्दिष्यध्वे / संपर्दिष्यध्वे
उत्तम
सम्पर्दिष्ये / संपर्दिष्ये
सम्पर्दिष्यावहे / संपर्दिष्यावहे
सम्पर्दिष्यामहे / संपर्दिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सम्पर्दिष्यते / संपर्दिष्यते
सम्पर्दिष्येते / संपर्दिष्येते
सम्पर्दिष्यन्ते / संपर्दिष्यन्ते
मध्यम
सम्पर्दिष्यसे / संपर्दिष्यसे
सम्पर्दिष्येथे / संपर्दिष्येथे
सम्पर्दिष्यध्वे / संपर्दिष्यध्वे
उत्तम
सम्पर्दिष्ये / संपर्दिष्ये
सम्पर्दिष्यावहे / संपर्दिष्यावहे
सम्पर्दिष्यामहे / संपर्दिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः