उप + पर्द् धातुरूपाणि - पर्दँ कुत्सिते शब्दे - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपपर्दिष्यते
उपपर्दिष्येते
उपपर्दिष्यन्ते
मध्यम
उपपर्दिष्यसे
उपपर्दिष्येथे
उपपर्दिष्यध्वे
उत्तम
उपपर्दिष्ये
उपपर्दिष्यावहे
उपपर्दिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपपर्दिष्यते
उपपर्दिष्येते
उपपर्दिष्यन्ते
मध्यम
उपपर्दिष्यसे
उपपर्दिष्येथे
उपपर्दिष्यध्वे
उत्तम
उपपर्दिष्ये
उपपर्दिष्यावहे
उपपर्दिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः