दुस् + पर्द् धातुरूपाणि - पर्दँ कुत्सिते शब्दे - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुष्पर्दिष्यते
दुष्पर्दिष्येते
दुष्पर्दिष्यन्ते
मध्यम
दुष्पर्दिष्यसे
दुष्पर्दिष्येथे
दुष्पर्दिष्यध्वे
उत्तम
दुष्पर्दिष्ये
दुष्पर्दिष्यावहे
दुष्पर्दिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुष्पर्दिष्यते
दुष्पर्दिष्येते
दुष्पर्दिष्यन्ते
मध्यम
दुष्पर्दिष्यसे
दुष्पर्दिष्येथे
दुष्पर्दिष्यध्वे
उत्तम
दुष्पर्दिष्ये
दुष्पर्दिष्यावहे
दुष्पर्दिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः