अप + पर्द् धातुरूपाणि - पर्दँ कुत्सिते शब्दे - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपपर्दिष्यते
अपपर्दिष्येते
अपपर्दिष्यन्ते
मध्यम
अपपर्दिष्यसे
अपपर्दिष्येथे
अपपर्दिष्यध्वे
उत्तम
अपपर्दिष्ये
अपपर्दिष्यावहे
अपपर्दिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपपर्दिष्यते
अपपर्दिष्येते
अपपर्दिष्यन्ते
मध्यम
अपपर्दिष्यसे
अपपर्दिष्येथे
अपपर्दिष्यध्वे
उत्तम
अपपर्दिष्ये
अपपर्दिष्यावहे
अपपर्दिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः