सम् + त्वङ्ग् धातुरूपाणि - त्वगिँ गत्यर्थः त्वगिँ कम्पने च - भ्वादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सन्त्वङ्गिता / संत्वङ्गिता
सन्त्वङ्गितारौ / संत्वङ्गितारौ
सन्त्वङ्गितारः / संत्वङ्गितारः
मध्यम
सन्त्वङ्गितासि / संत्वङ्गितासि
सन्त्वङ्गितास्थः / संत्वङ्गितास्थः
सन्त्वङ्गितास्थ / संत्वङ्गितास्थ
उत्तम
सन्त्वङ्गितास्मि / संत्वङ्गितास्मि
सन्त्वङ्गितास्वः / संत्वङ्गितास्वः
सन्त्वङ्गितास्मः / संत्वङ्गितास्मः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सन्त्वङ्गिता / संत्वङ्गिता
सन्त्वङ्गितारौ / संत्वङ्गितारौ
सन्त्वङ्गितारः / संत्वङ्गितारः
मध्यम
सन्त्वङ्गितासे / संत्वङ्गितासे
सन्त्वङ्गितासाथे / संत्वङ्गितासाथे
सन्त्वङ्गिताध्वे / संत्वङ्गिताध्वे
उत्तम
सन्त्वङ्गिताहे / संत्वङ्गिताहे
सन्त्वङ्गितास्वहे / संत्वङ्गितास्वहे
सन्त्वङ्गितास्महे / संत्वङ्गितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः