उप + त्वङ्ग् धातुरूपाणि - त्वगिँ गत्यर्थः त्वगिँ कम्पने च - भ्वादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उपत्वङ्गिता
उपत्वङ्गितारौ
उपत्वङ्गितारः
मध्यम
उपत्वङ्गितासि
उपत्वङ्गितास्थः
उपत्वङ्गितास्थ
उत्तम
उपत्वङ्गितास्मि
उपत्वङ्गितास्वः
उपत्वङ्गितास्मः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपत्वङ्गिता
उपत्वङ्गितारौ
उपत्वङ्गितारः
मध्यम
उपत्वङ्गितासे
उपत्वङ्गितासाथे
उपत्वङ्गिताध्वे
उत्तम
उपत्वङ्गिताहे
उपत्वङ्गितास्वहे
उपत्वङ्गितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः