अव + त्वङ्ग् धातुरूपाणि - त्वगिँ गत्यर्थः त्वगिँ कम्पने च - भ्वादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अवत्वङ्गिता
अवत्वङ्गितारौ
अवत्वङ्गितारः
मध्यम
अवत्वङ्गितासि
अवत्वङ्गितास्थः
अवत्वङ्गितास्थ
उत्तम
अवत्वङ्गितास्मि
अवत्वङ्गितास्वः
अवत्वङ्गितास्मः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवत्वङ्गिता
अवत्वङ्गितारौ
अवत्वङ्गितारः
मध्यम
अवत्वङ्गितासे
अवत्वङ्गितासाथे
अवत्वङ्गिताध्वे
उत्तम
अवत्वङ्गिताहे
अवत्वङ्गितास्वहे
अवत्वङ्गितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः