अप + त्वङ्ग् धातुरूपाणि - त्वगिँ गत्यर्थः त्वगिँ कम्पने च - भ्वादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अपत्वङ्गिता
अपत्वङ्गितारौ
अपत्वङ्गितारः
मध्यम
अपत्वङ्गितासि
अपत्वङ्गितास्थः
अपत्वङ्गितास्थ
उत्तम
अपत्वङ्गितास्मि
अपत्वङ्गितास्वः
अपत्वङ्गितास्मः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपत्वङ्गिता
अपत्वङ्गितारौ
अपत्वङ्गितारः
मध्यम
अपत्वङ्गितासे
अपत्वङ्गितासाथे
अपत्वङ्गिताध्वे
उत्तम
अपत्वङ्गिताहे
अपत्वङ्गितास्वहे
अपत्वङ्गितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः