सम् + तर्द् धातुरूपाणि - तर्दँ हिंसायाम् - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सन्तर्द्यात् / संतर्द्यात् / सन्तर्द्याद् / संतर्द्याद्
सन्तर्द्यास्ताम् / संतर्द्यास्ताम्
सन्तर्द्यासुः / संतर्द्यासुः
मध्यम
सन्तर्द्याः / संतर्द्याः
सन्तर्द्यास्तम् / संतर्द्यास्तम्
सन्तर्द्यास्त / संतर्द्यास्त
उत्तम
सन्तर्द्यासम् / संतर्द्यासम्
सन्तर्द्यास्व / संतर्द्यास्व
सन्तर्द्यास्म / संतर्द्यास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सन्तर्दिषीष्ट / संतर्दिषीष्ट
सन्तर्दिषीयास्ताम् / संतर्दिषीयास्ताम्
सन्तर्दिषीरन् / संतर्दिषीरन्
मध्यम
सन्तर्दिषीष्ठाः / संतर्दिषीष्ठाः
सन्तर्दिषीयास्थाम् / संतर्दिषीयास्थाम्
सन्तर्दिषीध्वम् / संतर्दिषीध्वम्
उत्तम
सन्तर्दिषीय / संतर्दिषीय
सन्तर्दिषीवहि / संतर्दिषीवहि
सन्तर्दिषीमहि / संतर्दिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः