अव + तर्द् धातुरूपाणि - तर्दँ हिंसायाम् - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अवतर्द्यात् / अवतर्द्याद्
अवतर्द्यास्ताम्
अवतर्द्यासुः
मध्यम
अवतर्द्याः
अवतर्द्यास्तम्
अवतर्द्यास्त
उत्तम
अवतर्द्यासम्
अवतर्द्यास्व
अवतर्द्यास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवतर्दिषीष्ट
अवतर्दिषीयास्ताम्
अवतर्दिषीरन्
मध्यम
अवतर्दिषीष्ठाः
अवतर्दिषीयास्थाम्
अवतर्दिषीध्वम्
उत्तम
अवतर्दिषीय
अवतर्दिषीवहि
अवतर्दिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः