उप + तर्द् धातुरूपाणि - तर्दँ हिंसायाम् - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उपतर्द्यात् / उपतर्द्याद्
उपतर्द्यास्ताम्
उपतर्द्यासुः
मध्यम
उपतर्द्याः
उपतर्द्यास्तम्
उपतर्द्यास्त
उत्तम
उपतर्द्यासम्
उपतर्द्यास्व
उपतर्द्यास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपतर्दिषीष्ट
उपतर्दिषीयास्ताम्
उपतर्दिषीरन्
मध्यम
उपतर्दिषीष्ठाः
उपतर्दिषीयास्थाम्
उपतर्दिषीध्वम्
उत्तम
उपतर्दिषीय
उपतर्दिषीवहि
उपतर्दिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः