अप + तर्द् धातुरूपाणि - तर्दँ हिंसायाम् - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अपतर्द्यात् / अपतर्द्याद्
अपतर्द्यास्ताम्
अपतर्द्यासुः
मध्यम
अपतर्द्याः
अपतर्द्यास्तम्
अपतर्द्यास्त
उत्तम
अपतर्द्यासम्
अपतर्द्यास्व
अपतर्द्यास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपतर्दिषीष्ट
अपतर्दिषीयास्ताम्
अपतर्दिषीरन्
मध्यम
अपतर्दिषीष्ठाः
अपतर्दिषीयास्थाम्
अपतर्दिषीध्वम्
उत्तम
अपतर्दिषीय
अपतर्दिषीवहि
अपतर्दिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः