सम् + टीक् धातुरूपाणि - टीकृँ गत्यर्थः - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सण्टीकताम् / संटीकताम्
सण्टीकेताम् / संटीकेताम्
सण्टीकन्ताम् / संटीकन्ताम्
मध्यम
सण्टीकस्व / संटीकस्व
सण्टीकेथाम् / संटीकेथाम्
सण्टीकध्वम् / संटीकध्वम्
उत्तम
सण्टीकै / संटीकै
सण्टीकावहै / संटीकावहै
सण्टीकामहै / संटीकामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सण्टीक्यताम् / संटीक्यताम्
सण्टीक्येताम् / संटीक्येताम्
सण्टीक्यन्ताम् / संटीक्यन्ताम्
मध्यम
सण्टीक्यस्व / संटीक्यस्व
सण्टीक्येथाम् / संटीक्येथाम्
सण्टीक्यध्वम् / संटीक्यध्वम्
उत्तम
सण्टीक्यै / संटीक्यै
सण्टीक्यावहै / संटीक्यावहै
सण्टीक्यामहै / संटीक्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः