उप + टीक् धातुरूपाणि - टीकृँ गत्यर्थः - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपटीकताम्
उपटीकेताम्
उपटीकन्ताम्
मध्यम
उपटीकस्व
उपटीकेथाम्
उपटीकध्वम्
उत्तम
उपटीकै
उपटीकावहै
उपटीकामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपटीक्यताम्
उपटीक्येताम्
उपटीक्यन्ताम्
मध्यम
उपटीक्यस्व
उपटीक्येथाम्
उपटीक्यध्वम्
उत्तम
उपटीक्यै
उपटीक्यावहै
उपटीक्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः