अप + टीक् धातुरूपाणि - टीकृँ गत्यर्थः - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपटीकताम्
अपटीकेताम्
अपटीकन्ताम्
मध्यम
अपटीकस्व
अपटीकेथाम्
अपटीकध्वम्
उत्तम
अपटीकै
अपटीकावहै
अपटीकामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपटीक्यताम्
अपटीक्येताम्
अपटीक्यन्ताम्
मध्यम
अपटीक्यस्व
अपटीक्येथाम्
अपटीक्यध्वम्
उत्तम
अपटीक्यै
अपटीक्यावहै
अपटीक्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः