अव + टीक् धातुरूपाणि - टीकृँ गत्यर्थः - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवटीकताम्
अवटीकेताम्
अवटीकन्ताम्
मध्यम
अवटीकस्व
अवटीकेथाम्
अवटीकध्वम्
उत्तम
अवटीकै
अवटीकावहै
अवटीकामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवटीक्यताम्
अवटीक्येताम्
अवटीक्यन्ताम्
मध्यम
अवटीक्यस्व
अवटीक्येथाम्
अवटीक्यध्वम्
उत्तम
अवटीक्यै
अवटीक्यावहै
अवटीक्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः