सम् + गूर्द् धातुरूपाणि - गुर्द क्रीडायामेव गुडक्रीडायामेव - भ्वादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सङ्गुर्दिता / संगुर्दिता
सङ्गुर्दितारौ / संगुर्दितारौ
सङ्गुर्दितारः / संगुर्दितारः
मध्यम
सङ्गुर्दितासे / संगुर्दितासे
सङ्गुर्दितासाथे / संगुर्दितासाथे
सङ्गुर्दिताध्वे / संगुर्दिताध्वे
उत्तम
सङ्गुर्दिताहे / संगुर्दिताहे
सङ्गुर्दितास्वहे / संगुर्दितास्वहे
सङ्गुर्दितास्महे / संगुर्दितास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सङ्गुर्दिता / संगुर्दिता
सङ्गुर्दितारौ / संगुर्दितारौ
सङ्गुर्दितारः / संगुर्दितारः
मध्यम
सङ्गुर्दितासे / संगुर्दितासे
सङ्गुर्दितासाथे / संगुर्दितासाथे
सङ्गुर्दिताध्वे / संगुर्दिताध्वे
उत्तम
सङ्गुर्दिताहे / संगुर्दिताहे
सङ्गुर्दितास्वहे / संगुर्दितास्वहे
सङ्गुर्दितास्महे / संगुर्दितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः