प्र + गूर्द् धातुरूपाणि - गुर्द क्रीडायामेव गुडक्रीडायामेव - भ्वादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रगुर्दिता
प्रगुर्दितारौ
प्रगुर्दितारः
मध्यम
प्रगुर्दितासे
प्रगुर्दितासाथे
प्रगुर्दिताध्वे
उत्तम
प्रगुर्दिताहे
प्रगुर्दितास्वहे
प्रगुर्दितास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रगुर्दिता
प्रगुर्दितारौ
प्रगुर्दितारः
मध्यम
प्रगुर्दितासे
प्रगुर्दितासाथे
प्रगुर्दिताध्वे
उत्तम
प्रगुर्दिताहे
प्रगुर्दितास्वहे
प्रगुर्दितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः