परि + गूर्द् धातुरूपाणि - गुर्द क्रीडायामेव गुडक्रीडायामेव - भ्वादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
परिगुर्दिता
परिगुर्दितारौ
परिगुर्दितारः
मध्यम
परिगुर्दितासे
परिगुर्दितासाथे
परिगुर्दिताध्वे
उत्तम
परिगुर्दिताहे
परिगुर्दितास्वहे
परिगुर्दितास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
परिगुर्दिता
परिगुर्दितारौ
परिगुर्दितारः
मध्यम
परिगुर्दितासे
परिगुर्दितासाथे
परिगुर्दिताध्वे
उत्तम
परिगुर्दिताहे
परिगुर्दितास्वहे
परिगुर्दितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः