प्रति + गूर्द् धातुरूपाणि - गुर्द क्रीडायामेव गुडक्रीडायामेव - भ्वादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रतिगुर्दिता
प्रतिगुर्दितारौ
प्रतिगुर्दितारः
मध्यम
प्रतिगुर्दितासे
प्रतिगुर्दितासाथे
प्रतिगुर्दिताध्वे
उत्तम
प्रतिगुर्दिताहे
प्रतिगुर्दितास्वहे
प्रतिगुर्दितास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रतिगुर्दिता
प्रतिगुर्दितारौ
प्रतिगुर्दितारः
मध्यम
प्रतिगुर्दितासे
प्रतिगुर्दितासाथे
प्रतिगुर्दिताध्वे
उत्तम
प्रतिगुर्दिताहे
प्रतिगुर्दितास्वहे
प्रतिगुर्दितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः