सम् + कर्द् धातुरूपाणि - कर्दँ कुत्सिते शब्दे - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सङ्कर्दिष्यति / संकर्दिष्यति
सङ्कर्दिष्यतः / संकर्दिष्यतः
सङ्कर्दिष्यन्ति / संकर्दिष्यन्ति
मध्यम
सङ्कर्दिष्यसि / संकर्दिष्यसि
सङ्कर्दिष्यथः / संकर्दिष्यथः
सङ्कर्दिष्यथ / संकर्दिष्यथ
उत्तम
सङ्कर्दिष्यामि / संकर्दिष्यामि
सङ्कर्दिष्यावः / संकर्दिष्यावः
सङ्कर्दिष्यामः / संकर्दिष्यामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सङ्कर्दिष्यते / संकर्दिष्यते
सङ्कर्दिष्येते / संकर्दिष्येते
सङ्कर्दिष्यन्ते / संकर्दिष्यन्ते
मध्यम
सङ्कर्दिष्यसे / संकर्दिष्यसे
सङ्कर्दिष्येथे / संकर्दिष्येथे
सङ्कर्दिष्यध्वे / संकर्दिष्यध्वे
उत्तम
सङ्कर्दिष्ये / संकर्दिष्ये
सङ्कर्दिष्यावहे / संकर्दिष्यावहे
सङ्कर्दिष्यामहे / संकर्दिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः