उप + कर्द् धातुरूपाणि - कर्दँ कुत्सिते शब्दे - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उपकर्दिष्यति
उपकर्दिष्यतः
उपकर्दिष्यन्ति
मध्यम
उपकर्दिष्यसि
उपकर्दिष्यथः
उपकर्दिष्यथ
उत्तम
उपकर्दिष्यामि
उपकर्दिष्यावः
उपकर्दिष्यामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपकर्दिष्यते
उपकर्दिष्येते
उपकर्दिष्यन्ते
मध्यम
उपकर्दिष्यसे
उपकर्दिष्येथे
उपकर्दिष्यध्वे
उत्तम
उपकर्दिष्ये
उपकर्दिष्यावहे
उपकर्दिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः