अप + कर्द् धातुरूपाणि - कर्दँ कुत्सिते शब्दे - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अपकर्दिष्यति
अपकर्दिष्यतः
अपकर्दिष्यन्ति
मध्यम
अपकर्दिष्यसि
अपकर्दिष्यथः
अपकर्दिष्यथ
उत्तम
अपकर्दिष्यामि
अपकर्दिष्यावः
अपकर्दिष्यामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपकर्दिष्यते
अपकर्दिष्येते
अपकर्दिष्यन्ते
मध्यम
अपकर्दिष्यसे
अपकर्दिष्येथे
अपकर्दिष्यध्वे
उत्तम
अपकर्दिष्ये
अपकर्दिष्यावहे
अपकर्दिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः