अव + कर्द् धातुरूपाणि - कर्दँ कुत्सिते शब्दे - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अवकर्दिष्यति
अवकर्दिष्यतः
अवकर्दिष्यन्ति
मध्यम
अवकर्दिष्यसि
अवकर्दिष्यथः
अवकर्दिष्यथ
उत्तम
अवकर्दिष्यामि
अवकर्दिष्यावः
अवकर्दिष्यामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवकर्दिष्यते
अवकर्दिष्येते
अवकर्दिष्यन्ते
मध्यम
अवकर्दिष्यसे
अवकर्दिष्येथे
अवकर्दिष्यध्वे
उत्तम
अवकर्दिष्ये
अवकर्दिष्यावहे
अवकर्दिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः