सम् + कख् धातुरूपाणि - कखँ हसने - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सञ्चकाख / संचकाख
सञ्चकखतुः / संचकखतुः
सञ्चकखुः / संचकखुः
मध्यम
सञ्चकखिथ / संचकखिथ
सञ्चकखथुः / संचकखथुः
सञ्चकख / संचकख
उत्तम
सञ्चकख / संचकख / सञ्चकाख / संचकाख
सञ्चकखिव / संचकखिव
सञ्चकखिम / संचकखिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सञ्चकखे / संचकखे
सञ्चकखाते / संचकखाते
सञ्चकखिरे / संचकखिरे
मध्यम
सञ्चकखिषे / संचकखिषे
सञ्चकखाथे / संचकखाथे
सञ्चकखिध्वे / संचकखिध्वे
उत्तम
सञ्चकखे / संचकखे
सञ्चकखिवहे / संचकखिवहे
सञ्चकखिमहे / संचकखिमहे
 


सनादि प्रत्ययाः

उपसर्गाः