अप + कख् धातुरूपाणि - कखँ हसने - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अपचकाख
अपचकखतुः
अपचकखुः
मध्यम
अपचकखिथ
अपचकखथुः
अपचकख
उत्तम
अपचकख / अपचकाख
अपचकखिव
अपचकखिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपचकखे
अपचकखाते
अपचकखिरे
मध्यम
अपचकखिषे
अपचकखाथे
अपचकखिध्वे
उत्तम
अपचकखे
अपचकखिवहे
अपचकखिमहे
 


सनादि प्रत्ययाः

उपसर्गाः