कख् धातुरूपाणि - कखँ हसने - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
चकाख
चकखतुः
चकखुः
मध्यम
चकखिथ
चकखथुः
चकख
उत्तम
चकख / चकाख
चकखिव
चकखिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चकखे
चकखाते
चकखिरे
मध्यम
चकखिषे
चकखाथे
चकखिध्वे
उत्तम
चकखे
चकखिवहे
चकखिमहे
 


सनादि प्रत्ययाः

उपसर्गाः