उप + कख् धातुरूपाणि - कखँ हसने - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उपचकाख
उपचकखतुः
उपचकखुः
मध्यम
उपचकखिथ
उपचकखथुः
उपचकख
उत्तम
उपचकख / उपचकाख
उपचकखिव
उपचकखिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपचकखे
उपचकखाते
उपचकखिरे
मध्यम
उपचकखिषे
उपचकखाथे
उपचकखिध्वे
उत्तम
उपचकखे
उपचकखिवहे
उपचकखिमहे
 


सनादि प्रत्ययाः

उपसर्गाः