सम् + कक् धातुरूपाणि - ककँ लौल्ये - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सङ्ककिषीष्ट / संककिषीष्ट
सङ्ककिषीयास्ताम् / संककिषीयास्ताम्
सङ्ककिषीरन् / संककिषीरन्
मध्यम
सङ्ककिषीष्ठाः / संककिषीष्ठाः
सङ्ककिषीयास्थाम् / संककिषीयास्थाम्
सङ्ककिषीध्वम् / संककिषीध्वम्
उत्तम
सङ्ककिषीय / संककिषीय
सङ्ककिषीवहि / संककिषीवहि
सङ्ककिषीमहि / संककिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सङ्ककिषीष्ट / संककिषीष्ट
सङ्ककिषीयास्ताम् / संककिषीयास्ताम्
सङ्ककिषीरन् / संककिषीरन्
मध्यम
सङ्ककिषीष्ठाः / संककिषीष्ठाः
सङ्ककिषीयास्थाम् / संककिषीयास्थाम्
सङ्ककिषीध्वम् / संककिषीध्वम्
उत्तम
सङ्ककिषीय / संककिषीय
सङ्ककिषीवहि / संककिषीवहि
सङ्ककिषीमहि / संककिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः