अव + कक् धातुरूपाणि - ककँ लौल्ये - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवककिषीष्ट
अवककिषीयास्ताम्
अवककिषीरन्
मध्यम
अवककिषीष्ठाः
अवककिषीयास्थाम्
अवककिषीध्वम्
उत्तम
अवककिषीय
अवककिषीवहि
अवककिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवककिषीष्ट
अवककिषीयास्ताम्
अवककिषीरन्
मध्यम
अवककिषीष्ठाः
अवककिषीयास्थाम्
अवककिषीध्वम्
उत्तम
अवककिषीय
अवककिषीवहि
अवककिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः