आङ् + कक् धातुरूपाणि - ककँ लौल्ये - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आककिषीष्ट
आककिषीयास्ताम्
आककिषीरन्
मध्यम
आककिषीष्ठाः
आककिषीयास्थाम्
आककिषीध्वम्
उत्तम
आककिषीय
आककिषीवहि
आककिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आककिषीष्ट
आककिषीयास्ताम्
आककिषीरन्
मध्यम
आककिषीष्ठाः
आककिषीयास्थाम्
आककिषीध्वम्
उत्तम
आककिषीय
आककिषीवहि
आककिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः