उप + कक् धातुरूपाणि - ककँ लौल्ये - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपककिषीष्ट
उपककिषीयास्ताम्
उपककिषीरन्
मध्यम
उपककिषीष्ठाः
उपककिषीयास्थाम्
उपककिषीध्वम्
उत्तम
उपककिषीय
उपककिषीवहि
उपककिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपककिषीष्ट
उपककिषीयास्ताम्
उपककिषीरन्
मध्यम
उपककिषीष्ठाः
उपककिषीयास्थाम्
उपककिषीध्वम्
उत्तम
उपककिषीय
उपककिषीवहि
उपककिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः