लाघ् + सन् धातुरूपाणि - लाघृँ सामर्थ्ये - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
लिलाघिषाञ्चक्रे / लिलाघिषांचक्रे / लिलाघिषाम्बभूव / लिलाघिषांबभूव / लिलाघिषामास
लिलाघिषाञ्चक्राते / लिलाघिषांचक्राते / लिलाघिषाम्बभूवतुः / लिलाघिषांबभूवतुः / लिलाघिषामासतुः
लिलाघिषाञ्चक्रिरे / लिलाघिषांचक्रिरे / लिलाघिषाम्बभूवुः / लिलाघिषांबभूवुः / लिलाघिषामासुः
मध्यम
लिलाघिषाञ्चकृषे / लिलाघिषांचकृषे / लिलाघिषाम्बभूविथ / लिलाघिषांबभूविथ / लिलाघिषामासिथ
लिलाघिषाञ्चक्राथे / लिलाघिषांचक्राथे / लिलाघिषाम्बभूवथुः / लिलाघिषांबभूवथुः / लिलाघिषामासथुः
लिलाघिषाञ्चकृढ्वे / लिलाघिषांचकृढ्वे / लिलाघिषाम्बभूव / लिलाघिषांबभूव / लिलाघिषामास
उत्तम
लिलाघिषाञ्चक्रे / लिलाघिषांचक्रे / लिलाघिषाम्बभूव / लिलाघिषांबभूव / लिलाघिषामास
लिलाघिषाञ्चकृवहे / लिलाघिषांचकृवहे / लिलाघिषाम्बभूविव / लिलाघिषांबभूविव / लिलाघिषामासिव
लिलाघिषाञ्चकृमहे / लिलाघिषांचकृमहे / लिलाघिषाम्बभूविम / लिलाघिषांबभूविम / लिलाघिषामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
लिलाघिषाञ्चक्रे / लिलाघिषांचक्रे / लिलाघिषाम्बभूवे / लिलाघिषांबभूवे / लिलाघिषामाहे
लिलाघिषाञ्चक्राते / लिलाघिषांचक्राते / लिलाघिषाम्बभूवाते / लिलाघिषांबभूवाते / लिलाघिषामासाते
लिलाघिषाञ्चक्रिरे / लिलाघिषांचक्रिरे / लिलाघिषाम्बभूविरे / लिलाघिषांबभूविरे / लिलाघिषामासिरे
मध्यम
लिलाघिषाञ्चकृषे / लिलाघिषांचकृषे / लिलाघिषाम्बभूविषे / लिलाघिषांबभूविषे / लिलाघिषामासिषे
लिलाघिषाञ्चक्राथे / लिलाघिषांचक्राथे / लिलाघिषाम्बभूवाथे / लिलाघिषांबभूवाथे / लिलाघिषामासाथे
लिलाघिषाञ्चकृढ्वे / लिलाघिषांचकृढ्वे / लिलाघिषाम्बभूविध्वे / लिलाघिषांबभूविध्वे / लिलाघिषाम्बभूविढ्वे / लिलाघिषांबभूविढ्वे / लिलाघिषामासिध्वे
उत्तम
लिलाघिषाञ्चक्रे / लिलाघिषांचक्रे / लिलाघिषाम्बभूवे / लिलाघिषांबभूवे / लिलाघिषामाहे
लिलाघिषाञ्चकृवहे / लिलाघिषांचकृवहे / लिलाघिषाम्बभूविवहे / लिलाघिषांबभूविवहे / लिलाघिषामासिवहे
लिलाघिषाञ्चकृमहे / लिलाघिषांचकृमहे / लिलाघिषाम्बभूविमहे / लिलाघिषांबभूविमहे / लिलाघिषामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः