लाघ् + यङ्लुक् धातुरूपाणि - लाघृँ सामर्थ्ये - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
लालाघाञ्चकार / लालाघांचकार / लालाघाम्बभूव / लालाघांबभूव / लालाघामास
लालाघाञ्चक्रतुः / लालाघांचक्रतुः / लालाघाम्बभूवतुः / लालाघांबभूवतुः / लालाघामासतुः
लालाघाञ्चक्रुः / लालाघांचक्रुः / लालाघाम्बभूवुः / लालाघांबभूवुः / लालाघामासुः
मध्यम
लालाघाञ्चकर्थ / लालाघांचकर्थ / लालाघाम्बभूविथ / लालाघांबभूविथ / लालाघामासिथ
लालाघाञ्चक्रथुः / लालाघांचक्रथुः / लालाघाम्बभूवथुः / लालाघांबभूवथुः / लालाघामासथुः
लालाघाञ्चक्र / लालाघांचक्र / लालाघाम्बभूव / लालाघांबभूव / लालाघामास
उत्तम
लालाघाञ्चकर / लालाघांचकर / लालाघाञ्चकार / लालाघांचकार / लालाघाम्बभूव / लालाघांबभूव / लालाघामास
लालाघाञ्चकृव / लालाघांचकृव / लालाघाम्बभूविव / लालाघांबभूविव / लालाघामासिव
लालाघाञ्चकृम / लालाघांचकृम / लालाघाम्बभूविम / लालाघांबभूविम / लालाघामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
लालाघाञ्चक्रे / लालाघांचक्रे / लालाघाम्बभूवे / लालाघांबभूवे / लालाघामाहे
लालाघाञ्चक्राते / लालाघांचक्राते / लालाघाम्बभूवाते / लालाघांबभूवाते / लालाघामासाते
लालाघाञ्चक्रिरे / लालाघांचक्रिरे / लालाघाम्बभूविरे / लालाघांबभूविरे / लालाघामासिरे
मध्यम
लालाघाञ्चकृषे / लालाघांचकृषे / लालाघाम्बभूविषे / लालाघांबभूविषे / लालाघामासिषे
लालाघाञ्चक्राथे / लालाघांचक्राथे / लालाघाम्बभूवाथे / लालाघांबभूवाथे / लालाघामासाथे
लालाघाञ्चकृढ्वे / लालाघांचकृढ्वे / लालाघाम्बभूविध्वे / लालाघांबभूविध्वे / लालाघाम्बभूविढ्वे / लालाघांबभूविढ्वे / लालाघामासिध्वे
उत्तम
लालाघाञ्चक्रे / लालाघांचक्रे / लालाघाम्बभूवे / लालाघांबभूवे / लालाघामाहे
लालाघाञ्चकृवहे / लालाघांचकृवहे / लालाघाम्बभूविवहे / लालाघांबभूविवहे / लालाघामासिवहे
लालाघाञ्चकृमहे / लालाघांचकृमहे / लालाघाम्बभूविमहे / लालाघांबभूविमहे / लालाघामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः