लाघ् + णिच्+सन् धातुरूपाणि - लाघृँ सामर्थ्ये - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
लिलाघयिषाञ्चकार / लिलाघयिषांचकार / लिलाघयिषाम्बभूव / लिलाघयिषांबभूव / लिलाघयिषामास
लिलाघयिषाञ्चक्रतुः / लिलाघयिषांचक्रतुः / लिलाघयिषाम्बभूवतुः / लिलाघयिषांबभूवतुः / लिलाघयिषामासतुः
लिलाघयिषाञ्चक्रुः / लिलाघयिषांचक्रुः / लिलाघयिषाम्बभूवुः / लिलाघयिषांबभूवुः / लिलाघयिषामासुः
मध्यम
लिलाघयिषाञ्चकर्थ / लिलाघयिषांचकर्थ / लिलाघयिषाम्बभूविथ / लिलाघयिषांबभूविथ / लिलाघयिषामासिथ
लिलाघयिषाञ्चक्रथुः / लिलाघयिषांचक्रथुः / लिलाघयिषाम्बभूवथुः / लिलाघयिषांबभूवथुः / लिलाघयिषामासथुः
लिलाघयिषाञ्चक्र / लिलाघयिषांचक्र / लिलाघयिषाम्बभूव / लिलाघयिषांबभूव / लिलाघयिषामास
उत्तम
लिलाघयिषाञ्चकर / लिलाघयिषांचकर / लिलाघयिषाञ्चकार / लिलाघयिषांचकार / लिलाघयिषाम्बभूव / लिलाघयिषांबभूव / लिलाघयिषामास
लिलाघयिषाञ्चकृव / लिलाघयिषांचकृव / लिलाघयिषाम्बभूविव / लिलाघयिषांबभूविव / लिलाघयिषामासिव
लिलाघयिषाञ्चकृम / लिलाघयिषांचकृम / लिलाघयिषाम्बभूविम / लिलाघयिषांबभूविम / लिलाघयिषामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
लिलाघयिषाञ्चक्रे / लिलाघयिषांचक्रे / लिलाघयिषाम्बभूव / लिलाघयिषांबभूव / लिलाघयिषामास
लिलाघयिषाञ्चक्राते / लिलाघयिषांचक्राते / लिलाघयिषाम्बभूवतुः / लिलाघयिषांबभूवतुः / लिलाघयिषामासतुः
लिलाघयिषाञ्चक्रिरे / लिलाघयिषांचक्रिरे / लिलाघयिषाम्बभूवुः / लिलाघयिषांबभूवुः / लिलाघयिषामासुः
मध्यम
लिलाघयिषाञ्चकृषे / लिलाघयिषांचकृषे / लिलाघयिषाम्बभूविथ / लिलाघयिषांबभूविथ / लिलाघयिषामासिथ
लिलाघयिषाञ्चक्राथे / लिलाघयिषांचक्राथे / लिलाघयिषाम्बभूवथुः / लिलाघयिषांबभूवथुः / लिलाघयिषामासथुः
लिलाघयिषाञ्चकृढ्वे / लिलाघयिषांचकृढ्वे / लिलाघयिषाम्बभूव / लिलाघयिषांबभूव / लिलाघयिषामास
उत्तम
लिलाघयिषाञ्चक्रे / लिलाघयिषांचक्रे / लिलाघयिषाम्बभूव / लिलाघयिषांबभूव / लिलाघयिषामास
लिलाघयिषाञ्चकृवहे / लिलाघयिषांचकृवहे / लिलाघयिषाम्बभूविव / लिलाघयिषांबभूविव / लिलाघयिषामासिव
लिलाघयिषाञ्चकृमहे / लिलाघयिषांचकृमहे / लिलाघयिषाम्बभूविम / लिलाघयिषांबभूविम / लिलाघयिषामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
लिलाघयिषाञ्चक्रे / लिलाघयिषांचक्रे / लिलाघयिषाम्बभूवे / लिलाघयिषांबभूवे / लिलाघयिषामाहे
लिलाघयिषाञ्चक्राते / लिलाघयिषांचक्राते / लिलाघयिषाम्बभूवाते / लिलाघयिषांबभूवाते / लिलाघयिषामासाते
लिलाघयिषाञ्चक्रिरे / लिलाघयिषांचक्रिरे / लिलाघयिषाम्बभूविरे / लिलाघयिषांबभूविरे / लिलाघयिषामासिरे
मध्यम
लिलाघयिषाञ्चकृषे / लिलाघयिषांचकृषे / लिलाघयिषाम्बभूविषे / लिलाघयिषांबभूविषे / लिलाघयिषामासिषे
लिलाघयिषाञ्चक्राथे / लिलाघयिषांचक्राथे / लिलाघयिषाम्बभूवाथे / लिलाघयिषांबभूवाथे / लिलाघयिषामासाथे
लिलाघयिषाञ्चकृढ्वे / लिलाघयिषांचकृढ्वे / लिलाघयिषाम्बभूविध्वे / लिलाघयिषांबभूविध्वे / लिलाघयिषाम्बभूविढ्वे / लिलाघयिषांबभूविढ्वे / लिलाघयिषामासिध्वे
उत्तम
लिलाघयिषाञ्चक्रे / लिलाघयिषांचक्रे / लिलाघयिषाम्बभूवे / लिलाघयिषांबभूवे / लिलाघयिषामाहे
लिलाघयिषाञ्चकृवहे / लिलाघयिषांचकृवहे / लिलाघयिषाम्बभूविवहे / लिलाघयिषांबभूविवहे / लिलाघयिषामासिवहे
लिलाघयिषाञ्चकृमहे / लिलाघयिषांचकृमहे / लिलाघयिषाम्बभूविमहे / लिलाघयिषांबभूविमहे / लिलाघयिषामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः