लाघ् + णिच् धातुरूपाणि - लाघृँ सामर्थ्ये - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
लाघयाञ्चकार / लाघयांचकार / लाघयाम्बभूव / लाघयांबभूव / लाघयामास
लाघयाञ्चक्रतुः / लाघयांचक्रतुः / लाघयाम्बभूवतुः / लाघयांबभूवतुः / लाघयामासतुः
लाघयाञ्चक्रुः / लाघयांचक्रुः / लाघयाम्बभूवुः / लाघयांबभूवुः / लाघयामासुः
मध्यम
लाघयाञ्चकर्थ / लाघयांचकर्थ / लाघयाम्बभूविथ / लाघयांबभूविथ / लाघयामासिथ
लाघयाञ्चक्रथुः / लाघयांचक्रथुः / लाघयाम्बभूवथुः / लाघयांबभूवथुः / लाघयामासथुः
लाघयाञ्चक्र / लाघयांचक्र / लाघयाम्बभूव / लाघयांबभूव / लाघयामास
उत्तम
लाघयाञ्चकर / लाघयांचकर / लाघयाञ्चकार / लाघयांचकार / लाघयाम्बभूव / लाघयांबभूव / लाघयामास
लाघयाञ्चकृव / लाघयांचकृव / लाघयाम्बभूविव / लाघयांबभूविव / लाघयामासिव
लाघयाञ्चकृम / लाघयांचकृम / लाघयाम्बभूविम / लाघयांबभूविम / लाघयामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
लाघयाञ्चक्रे / लाघयांचक्रे / लाघयाम्बभूव / लाघयांबभूव / लाघयामास
लाघयाञ्चक्राते / लाघयांचक्राते / लाघयाम्बभूवतुः / लाघयांबभूवतुः / लाघयामासतुः
लाघयाञ्चक्रिरे / लाघयांचक्रिरे / लाघयाम्बभूवुः / लाघयांबभूवुः / लाघयामासुः
मध्यम
लाघयाञ्चकृषे / लाघयांचकृषे / लाघयाम्बभूविथ / लाघयांबभूविथ / लाघयामासिथ
लाघयाञ्चक्राथे / लाघयांचक्राथे / लाघयाम्बभूवथुः / लाघयांबभूवथुः / लाघयामासथुः
लाघयाञ्चकृढ्वे / लाघयांचकृढ्वे / लाघयाम्बभूव / लाघयांबभूव / लाघयामास
उत्तम
लाघयाञ्चक्रे / लाघयांचक्रे / लाघयाम्बभूव / लाघयांबभूव / लाघयामास
लाघयाञ्चकृवहे / लाघयांचकृवहे / लाघयाम्बभूविव / लाघयांबभूविव / लाघयामासिव
लाघयाञ्चकृमहे / लाघयांचकृमहे / लाघयाम्बभूविम / लाघयांबभूविम / लाघयामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
लाघयाञ्चक्रे / लाघयांचक्रे / लाघयाम्बभूवे / लाघयांबभूवे / लाघयामाहे
लाघयाञ्चक्राते / लाघयांचक्राते / लाघयाम्बभूवाते / लाघयांबभूवाते / लाघयामासाते
लाघयाञ्चक्रिरे / लाघयांचक्रिरे / लाघयाम्बभूविरे / लाघयांबभूविरे / लाघयामासिरे
मध्यम
लाघयाञ्चकृषे / लाघयांचकृषे / लाघयाम्बभूविषे / लाघयांबभूविषे / लाघयामासिषे
लाघयाञ्चक्राथे / लाघयांचक्राथे / लाघयाम्बभूवाथे / लाघयांबभूवाथे / लाघयामासाथे
लाघयाञ्चकृढ्वे / लाघयांचकृढ्वे / लाघयाम्बभूविध्वे / लाघयांबभूविध्वे / लाघयाम्बभूविढ्वे / लाघयांबभूविढ्वे / लाघयामासिध्वे
उत्तम
लाघयाञ्चक्रे / लाघयांचक्रे / लाघयाम्बभूवे / लाघयांबभूवे / लाघयामाहे
लाघयाञ्चकृवहे / लाघयांचकृवहे / लाघयाम्बभूविवहे / लाघयांबभूविवहे / लाघयामासिवहे
लाघयाञ्चकृमहे / लाघयांचकृमहे / लाघयाम्बभूविमहे / लाघयांबभूविमहे / लाघयामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः