प्र + मस्क् धातुरूपाणि - मस्कँ गत्यर्थः - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रमस्किष्यते
प्रमस्किष्येते
प्रमस्किष्यन्ते
मध्यम
प्रमस्किष्यसे
प्रमस्किष्येथे
प्रमस्किष्यध्वे
उत्तम
प्रमस्किष्ये
प्रमस्किष्यावहे
प्रमस्किष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रमस्किष्यते
प्रमस्किष्येते
प्रमस्किष्यन्ते
मध्यम
प्रमस्किष्यसे
प्रमस्किष्येथे
प्रमस्किष्यध्वे
उत्तम
प्रमस्किष्ये
प्रमस्किष्यावहे
प्रमस्किष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः